B 195-17 Mātṛkāgaṇeśapūjāvidhi
Manuscript culture infobox
Filmed in: B 195/17
Title: Mātṛkāgaṇeśapūjāvidhi
Dimensions: 30 x 9 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/195
Remarks:
Reel No. B 0195/17
Inventory No. 37959
Title Mātṛkāgaṇeśapūjāvidhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State complete
Size 30.0 x 9.0 cm
Binding Hole(s)
Folios 8
Lines per Page 7
Foliation figures in middle right-hand margin of the verso.
Scribe Ratnasiṃha
Date of Copying
Place of Copying
King Bhāṣkarendra ??
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/195
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīvajrayoginyai ||
yallīlākaramaprameyam aniśaṃ labdhvā kule śaṇnidho(!)
viṣṇuṣ kaulacikitsavedanavaraś cchrīnāthaprakhyātitaḥ |
vedhāsiddhipadānvito guru(r a)bhūt tadvat sutās sarvvaśas
tallīlākaranāṭyadarśitaparā śrītāriṇī pātu naḥ ||
lepālāvanipāla((mauli))mukuṭa śrībhāskarendrākhyarāṭ
preyān mantrimanorathānvitahariprakhyātasaṃkīrttaye |
bhāradvājakulodbhavottamadvijo gopāladevātmajaṣ
pūjāpaddhatim ātanotividhivacchrīmātṛkānāṃ kramaiḥ || || (fol. 1r1–4)
End
tato devavisarjjanaṃ ||
gaccha gaccha maheśāni svasvasthānaṃ hgatālaye ||
rakṣa rakṣa jaganmātaḥ punar āgamānāya ca ||
hṛdayenātmalīnaṃ kuryāt || nyāsaṃ pūrvvavat kuryāt || no siya || sākṣi thāya || yajamānasya
mātṛkāgaṇeśapūjāsaṃpūrṇārthaṃ kulamārttaṇḍāya arghaṃ namaḥ puṣpaṃ namaḥ || nimālya(!)pūjā ||
oṃ lambodarāye (!) namaḥ || 3 || (fol. 8v4–7)
Colophon
iti gaṇeśapūjāvidhiḥ samāptaṃ || ❁ || liṣitaṃ ratnasiṃha śubham astu sarvvadāraṃ || śrī3gaṇeśāya namaḥ || || (fol. 8v7)
Microfilm Details
Reel No. B 0195/17
Date of Filming not indicated
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 02-05-2012
Bibliography