B 195-17 Mātṛkāgaṇeśapūjāvidhi

Manuscript culture infobox

Filmed in: B 195/17
Title: Mātṛkāgaṇeśapūjāvidhi
Dimensions: 30 x 9 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/195
Remarks:


Reel No. B 0195/17

Inventory No. 37959

Title Mātṛkāgaṇeśapūjāvidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 30.0 x 9.0 cm

Binding Hole(s)

Folios 8

Lines per Page 7

Foliation figures in middle right-hand margin of the verso.

Scribe Ratnasiṃha

Date of Copying

Place of Copying

King Bhāṣkarendra ??

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīvajrayoginyai ||


yallīlākaramaprameyam aniśaṃ labdhvā kule śaṇnidho(!)

viṣṇuṣ kaulacikitsavedanavaraś cchrīnāthaprakhyātitaḥ |

vedhāsiddhipadānvito guru(r a)bhūt tadvat sutās sarvvaśas

tallīlākaranāṭyadarśitaparā śrītāriṇī pātu naḥ ||


lepālāvanipāla((mauli))mukuṭa śrībhāskarendrākhyarāṭ

preyān mantrimanorathānvitahariprakhyātasaṃkīrttaye |

bhāradvājakulodbhavottamadvijo gopāladevātmajaṣ

pūjāpaddhatim ātanotividhivacchrīmātṛkānāṃ kramaiḥ || || (fol. 1r1–4)


End

tato devavisarjjanaṃ ||

gaccha gaccha maheśāni svasvasthānaṃ hgatālaye ||

rakṣa rakṣa jaganmātaḥ punar āgamānāya ca ||

hṛdayenātmalīnaṃ kuryāt || nyāsaṃ pūrvvavat kuryāt || no siya || sākṣi thāya || yajamānasya

mātṛkāgaṇeśapūjāsaṃpūrṇārthaṃ kulamārttaṇḍāya arghaṃ namaḥ puṣpaṃ namaḥ || nimālya(!)pūjā ||

oṃ lambodarāye (!) namaḥ || 3 || (fol. 8v4–7)

Colophon

iti gaṇeśapūjāvidhiḥ samāptaṃ || ❁ || liṣitaṃ ratnasiṃha śubham astu sarvvadāraṃ || śrī3gaṇeśāya namaḥ || || (fol. 8v7)


Microfilm Details

Reel No. B 0195/17

Date of Filming not indicated

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-05-2012

Bibliography